B 462-7 Tarkacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 462/7
Title: Tarkacandrikā
Dimensions: 24 x 10.5 cm x 41 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4184
Remarks: A 1183/9(f


Reel No. B 462-7 Inventory No. 77096

Title Tarkacandrikā

Author Śrīkṛṣṇa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 10.5 cm

Folios 35

Lines per Folio 12

Foliation figures on the verso ; in the upper left-hand margin under the title tarkacaṃdrikā and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/4184

Manuscript Features

Fols. 3–17, 22–41 are available.

tarkacandrikāvyākaraṇapūrvapakṣagrantha

paṃcasaṃdhyaṃta patra 41

The lower left-hand margin of fol. 41v is damaged with the loss of some akṣaras.

Excerpts

Beginning

vacchedakatvaṃ lāghavād iti siddhāṃtād vakradaṃḍaś cetyādau kathaṃ samānāvacchedakatvam iti cet | samāne vastuny avacchedakatvam iti samāsena nirvāhāt | na caivaṃ prameyābhidheyetyādāv apy ekaśeṣāpattir iti cen na | viṣayābhedād viṣaye ʼpi bhedasvīkārāt | (fol. 3r1–3)

«End: »

yadi tu halo naṃtarāḥ saṃyoga ityādinirdeśād atra yatvaṃ nivāryate tarhi uttarārtham evāśgrahaṇaṃ | evaṃ ca sthānyalvṛttidharmāśraye sthānyalsaṃbaṃdhidharmāśraye ca ne /// ti vyākhyānaṃ phalābhāvād apy ayuktam iti dik || ❁ || śrī || (fol. 41r10–12)

Colophon

iti śrīmanmaunikulatilakāyamānagovarddhanabhaṭṭātma /// bhaṭṭasutaśrīkṛṣṇabhaṭṭaviracitāyāṃ tarkacaṃdrikāyāṃ paṃcasaṃdhiprakaraṇaṃ samāptim agamat ||     || (fol. 41r12–13)

Microfilm Details

Reel No. B 462/7

Date of Filming 26-04-(1973)

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-10-2009

Bibliography